दत्तक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्तकः, पुं, (दत्त एव । स्वार्थे कन् ।) द्बादश- विधपुत्त्रान्तर्गतपुत्त्रविशेषः । सपिण्डदत्तकस्य अशौचव्यवस्था । यथा, “सापिण्डस्य पुत्त्रीकरणे तु सपिण्डमरणादिनिमित्तं दत्तकस्य तन्मरणा- दिनिमित्तं सपिण्डाना दशरात्रमेव निर्व्विवादम् । इति अनन्तभट्टकृतदत्तकदीधितिः ॥ * ॥ औरसपुत्त्रेण सह तस्य समभागित्वम् । यथा, -- “दत्तपुत्त्रे यथाजाते कदाचित्त्वौरसो भवेत् । पितुर्व्वित्तस्य सर्व्वस्य भवेतां समभागिनौ ॥ इत्यपि वचनं शूद्रविषयम् ।” इति दत्तकचन्द्रिका ॥ अन्यत् पोष्यपुत्त्रशब्दे द्रष्टव्यम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्तक¦ m. (-कः) A son given: see the next. E. कन् added to the last. [Page331-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्तकः [dattakḥ], An adopted son; अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः । दद्यान्माता पिता वायं स पुत्रो दत्तको भवेत् ॥ Y.2.13; see दत्त above. -Comp. -चन्द्रिका N of a work.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दत्तक mfn. (with पुत्र)= त्त्रिम, Pravar. Ya1jn5. ii , 130 Mn. ix , 141 Kull.

दत्तक m. a form of names terminating in -दत्तPa1n2. 5-3 , 83 , Ka1r. Pat.

दत्तक m. N. of an author Va1tsya1y. Introd. and ii , 10 , 44

दत्तक m. of माघ's father S3is3. (colophon).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of उमा. Br. III. १०. १८. [page२-068+ २६]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DATTA (DATTAKA) : See under Dattātreya.


_______________________________
*6th word in left half of page 206 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दत्तक&oldid=500130" इत्यस्माद् प्रतिप्राप्तम्