ददाति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ददातिः [dadātiḥ], The act of removing one's ownership of something and bringing it under the ownership of some one else; अथ ददातिः किंलक्षणकः इति । आत्मनः स्वत्वव्यावृत्तिः परस्य स्वत्वेन संबन्धः । ŚB. on MS.4.2.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ददाति m. a gift Gaut. v , 19.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाने
2.2.11
ददाति दत्ते निर्वपति निर्वपते दधाति धत्ते दाशति दाशते सनोति सनुते दासति दासते दिशति दिशते यच्छति अपवर्जयति स्पर्शयति विश्राणयति वितरति अर्पयति चणति अतिसृजति ददते राति शणति प्रतिपादयति विलभते भ्राजयति श्रणति लाति

"https://sa.wiktionary.org/w/index.php?title=ददाति&oldid=500133" इत्यस्माद् प्रतिप्राप्तम्