दभ्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दभ्रम्, त्रि, (दभ्नोतीति । दन्भ दम्भे + “स्फायि- तञ्चीति ।” उणां । २ । १३ । इति रक् ।) अल्पम् । इत्यमरः । ३ । १ । ६१ ॥ (यथा, निघण्टुः । ३ । २ । “ऋहन् । ह्रस्वः । निघृष्वः । मायुकः । प्रतिष्ठा । कृधु । वम्रकः । दभ्रम् । अभकः । क्षुल्लकः । अल्प इत्येकादशह्रस्वनामानि ॥” यथा, ऋग्वेदे । १ । ८१ । २ । “असि दभ्रस्य चिद्वृधः ॥”) समुद्रे, पुं । इत्युणादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दभ्र वि।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।61।2।6

वड्रोरुविपुलं पीनपीव्नी तु स्थूलपीवरे। स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दभ्र¦ न॰ दन्भ--रक्।

१ अल्पे

२ तद्वति त्रि॰ अमरः

३ समुद्रेपु॰ उणा॰
“अदभ्रदर्मामधिशय्य स स्थलीम्” किरा॰।

४ उत्तरस्यां दिशि स्त्री निघण्टुः।
“अ सिदभ्रस्य चि-द्वृधः” ऋ॰

१ ।

८१ ।

२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दभ्र¦ mfn. (-भ्रः-भ्रा-भ्रं) Little, small. m. (-भ्रः) The ocean. E. दन्भ-रक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दभ्र [dabhra], a. Little, small; अदभ्रदर्भामधिशय्य स स्थलीम् Ki. 1.38; see अदभ्र.

Dull, not sharp; अहो बत मया$साधु कृतं वै दभ्रबुद्धिना Bhāg.6.7.11. -भ्रः The ocean. -भ्रम् Distress; रिपुः स्तेनः स्तेयकृद् दभ्रमेतु Rv.7.14.1 -भ्रम् ind. A little, slightly, to some extent; दभ्रं पश्यद्भ्य उर्विया विचक्ष Rv.1.113.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दभ्र mf( आ)n. little , small , deficient i , iv , vii f. , x S3a1n3khGr2. iii , 13 , 5 KenUp.

दभ्र mf( आ)n. See. दह्र

दभ्र m. the ocean Un2. Sch.

दभ्र n. distress RV. vii , 104 , 10

दभ्र n. See. अ-.

"https://sa.wiktionary.org/w/index.php?title=दभ्र&oldid=500146" इत्यस्माद् प्रतिप्राप्तम्