दम्भन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भन¦ पु॰ दन्भ--भावे ल्युट्।

१ दम्भे

२ मोहने च।
“व्रतेनपापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम्” मनुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भनम् [dambhanam], [दम्भ्-भावे ल्युट्] Cheating, deceiving, deceit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दम्भन mfn. ifc. " damaging "See. अमित्रand सपत्न-दम्भ्

दम्भन n. deceiving , 198 MBh. xii , 2111.

"https://sa.wiktionary.org/w/index.php?title=दम्भन&oldid=500150" इत्यस्माद् प्रतिप्राप्तम्