दर्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्भः, पुं, (दृणाति विदारयतीति । “दॄदलिभ्यां भः ।” उणां ३ । १५१ । इति भः ।) कुशः । इत्यमरः । २ । ४ । १६६ ॥ उलपतृणम् । इति रत्न- माला ॥ काशः । इति शब्दरत्नावली ॥ * ॥ (“कुशो दर्भस्तथा बर्हिः सूच्यग्रो यज्ञभूषणः । ततोऽन्यो दोधेपत्रः स्यात् चुरपत्रस्तथैव च ॥ दर्भद्वयं त्रिदोषघ्नं मधुरन्तुवरं हिमम् । मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुकप्रदरास्रजित् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) “हरिताः सपिञ्जलाश्चैव पुष्टाः स्निग्धाः समा- हिताः । गोकर्णमात्रास्तु कुशाः सकृच्छिन्नाः समूलकाः ॥ पितृतीर्थेन देयाः स्युर्दूर्व्वाश्यामाकमेव च । काशाः कुशा बल्वजाश्च तथान्ये तीक्ष्णरोमशाः । मौञ्जाश्च शाद्बलाश्चैव षड्दर्भाः परिकीर्त्तिताः ॥ सपिञ्जलाः साग्राः तीक्ष्णरोमशा इति बल्व- जानां विशेषणम् । शाद्वला इति सर्व्वेषां विशे- षणम् । तेन तेषामभावे शूकतृणशरशीर्य्यवल्वज- नलशुण्ठवर्जं सर्व्वतृणानीति गोभिलेन तद्ब्यति- रिक्तवल्वजानां निषेधो बोद्धव्यः । शूकानि फलपुष्पमञ्जर्य्यस्तानि येषां तृणानां सन्ति तानि शूकतृणानि इति भट्टनारायणचरणाः ॥ गो- कर्णमिता विस्तृताङ्गुष्ठानामिकापरिमाणाः । रत्निप्रमाणाः शस्ता वै पितृतीर्थेन संस्कृताः । उपमूले तथा लूनाः प्रस्तरार्थे कुशोत्तमाः ॥ इति वायुपुराणम् ॥ * ॥ वज्यप्रतिप्रसवमाह हारीतः । पथि दर्भाश्चितौ दर्भा ये दर्भा यज्ञभूमिषु । स्तरणासनपिण्डेषु षड्दर्भान् परिवर्जयेत् ॥ पिण्डार्थं ये स्तृता दर्भा यैः कृतं पितृतर्पणम् । मूत्रोच्छिष्टप्रलिप्ते च त्यागस्तेषां विधीयते ॥ धृतैः कृते च विण्मूत्रे त्यागस्तेषां विधीयते । धृतैरित्युपलक्षनेन तृतीया धृतैर्दर्भैरुपलक्षितेन पुरुषेण ॥ नीवीमध्ये च ये दर्भा ब्रह्मसूत्रे च ये धृताः । पवित्रांस्तान् विजानीयाद्यथा कायस्तथा कुशाः ॥ आचम्य प्रयतो नित्यं पवित्रेण द्बिजोत्तमः । नोच्छिष्टन्तु भवेत्तत्तु भुक्तशेषं विवर्जयेत् ॥ कृतं समापितमित्यर्थः ॥ * ॥ दर्भवटुलक्षणमाह रत्नाकरे गृह्यसंग्रहः । ऊर्द्ध्वकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः । दक्षिणावर्त्तको ब्रह्मा वामावर्त्तस्तु विष्टरः ॥ शान्तिदीपिकायाम् । सप्तभिर्नवभिर्वापि सार्द्धद्बितयवेष्टितम् । ओ~कारेणैव मन्त्रेण द्बिजः कुर्य्यात् कुशद्बिजम् ॥ नवभिरित्यत्र पञ्चभिरिति कर्म्मोपदेशिन्यां पाठः । दर्भसंख्याविशेषाभिधानं छन्दोगेतर- परम् । यज्ञवास्तुनि मुष्ट्याञ्च स्तम्भे ब्रह्मवटौ तथा । दर्भसंख्या न विहिता विष्टरास्तरणेष्वपि ॥ इति गोभिलपरिशिष्टीयवचनात् ।” इति श्राद्ध- तत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्भ पुं।

दर्भः

समानार्थक:कुश,कुथ,दर्भ,पवित्र

2।4।166।1।3

अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम्. पौरसौगन्धिकध्यामदेवजग्धकरौहिषम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्भ¦ पु॰ दृभ--घञ् अच् वा। कुशभेदे तल्लक्षणादिकं कुशशब्दे

२१

४३ पृ॰ उक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्भ¦ m. (-र्भः)
1. Kusa or sacrificial grass, (Poa cynosuroides.)
2. A kind of reed, (Saccharum spontaneum.)
3. Another species, (S. cylindricum.) E. दृभि to collect, to arrange, affix घञ्; or दॄ to tear, Unadi affix भ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्भः [darbhḥ], [दृभ्-घञ् अच् वा] A kind of sacred grass (Kuśa grass) used at sacrificial ceremonies &c.; शरासः कुशरासो दर्भासः सैर्या उत Rv.1.191.3. दभैर्रर्धावलीढैः Ś.1.7; R.11. 31; Ms.2.43;3.28;4.36. -Comp. -अङ्कुरः a pointed blade of darbha grass; दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे Ś.2.13. -अनूपः a watery place full of darbha grass-आह्वयः the Muñja grass. -पत्रम् a kind of grass (काश). -लवणम् an instrument for cutting grass.-संस्तरः a bed of Kuśa grass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्भ m. (2. दृभ्)a tuft or bunch of grass ( esp. of कुशgrass ; used for sacrificial purposes) RV. i , 191 , 3 AV. etc.

दर्भ m. N. of a grass (different from कुशand काशSus3r. i , 38 ; Saccharum cylindricum W. ) Lalit. xvii , 89 Sus3r.

दर्भ m. ( Pa1n2. 4-1 , 102 ; g. कुर्व्-आदिv.l. )N. of a man Pravar. ii , 3 , 1 ( A1s3vGr2. Ka1ty. etc. )

दर्भ m. " of a prince "See. दम्भ.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of आन्गिरस. वा. ६५. १०४.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Darbha is the name of a grass in the Rigveda[१] and later.[२] In the Atharvaveda it is used for the calming of anger (manyuśamana),[३] and as an amulet for protection against the scattering of one's hair or the striking of one's breast.[४] It is also said to be ‘rich in roots’ (bhūri-mūla),[५] to possess a thousand leaves (sahasra-parṇa) and a hundred stalks (śata-kāṇḍa).[६]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दर्भ पु.
यज्ञिय घास, श्रौ.को. (सं.) II.18;

  1. i. 191, 3 (with Śara and Kuśara, varieties of grass).
  2. Av. vi. 43, 2;
    viii. 7, 20;
    x. 4, 13;
    xi. 6, 15;
    xix. 28, 1. etc.;
    Taittirīya Saṃhitā, i. 5, 1, 4, etc.
  3. Av. vi. 43.
  4. xix. 32, 2. Cf. xix. 30.
  5. Av. vi. 43, 2.
  6. Av. xix. 32, 1.

    Cf. Zimmer, Altindisches Leben, 70.
"https://sa.wiktionary.org/w/index.php?title=दर्भ&oldid=500161" इत्यस्माद् प्रतिप्राप्तम्