दहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहनम्, क्ली, (दहौ दाहे + भावे ल्युट् ।) दाहः । भस्मीकरणम् । पोडान इति भाषा ॥ (यथा, रघुः । ८ । २० । “इतरो दहने स्वकर्म्मणां ववृते ज्ञानमयेन वह्निना ॥”)

दहनः, पुं, (दहतीति । दह दाहे + ल्युः ।) अग्निः । (यथा, आर्य्यासप्तशत्याम् । ३०४ । “धूमैरश्रु निपातय दह शिखया दहन ! मलि- नयाङ्गारैः । जागरयिष्यति दुर्गतगृहिणी त्वां तदपि शिशिरनिशि ॥” तृतीयसंख्या । यथा, सूर्य्यसिद्धान्ते । १२ । ८५ । “खत्रयाब्धिदहनाः कक्षा तु हिमदीधितेः ॥” कृत्तिकानक्षत्रस्य अधिष्ठातृदेवत्वात् कृत्तिका- नक्षत्रम् । यथा, ज्योतिस्तत्त्वे । “दहनविधिशताख्या मैत्रभं सौम्यवारे ॥”) चित्रकः । भल्लातकः । दुष्टचेतसि, त्रि । इति मेदिनी । ने, ७५ ॥ (दह्यते कामाग्निना इति । दह + ल्युट् ।) कपोतः । इति राजनिर्घण्टः ॥ (रुद्रविशेषः । यथा, महाभारते । १ । ६६ । ३ । “दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः । स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः ॥” स्कन्दस्यानुचरविशेषः । यथा तत्रैव । ९ । ४५ । ३३ । “दहतिं दहनञ्चैव प्रचण्डौ वीर्य्यसम्मतौ । अंशोऽप्युपाचरन् पञ्च ददौ स्कन्दाय धीमते ॥” दाहकमात्रे, त्रि । यथा, भागवते । ८ । ७ । २१ । “त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्बिषात् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहन पुं।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

1।1।55।2।3

रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः। हिरण्यरेता हुतभुग्दहनो हव्यवाहनः॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहन¦ पु॰ दह-ल्यु।

१ अग्नौ,
“दवदहनस्तुहिनदीधि-तिस्तस्य” सा॰ द॰
“दह दहन! तदैतत् पापमङ्गं मदीयम्” सीतोक्तिः।

२ चित्रकवृक्षे,

३ भल्लातके,

४ दुष्टचेतसि च।

५ कपोते पुंस्त्री॰ राजनि॰ स्त्रियां जातित्वात् ङीष्।

६ दा-हकमात्रे त्रि॰। लोकदहन! मनो दहन इत्यादि।

७ रुद्र-भेदे पु॰।
“एकादश सुताः स्थाणोः ख्याताः परमतेजसः। मृगव्याधथ सर्पश्च निरृतिश्च महायशाः,। अजैकपा-दहिर्बुध्न्यः पिनाकी च परन्तपः। दहनोऽथेश्वरश्चैवकपाली च महाद्युतिः, स्थाणुर्भगश्च भगवान् रुद्राएकादश स्मृताः” भा॰ आ॰

६६ अ॰। उपचारात्

८ कृत्तिकानक्षत्रे
“दहनविधिशताख्यामैत्रभं सौम्यवारे” [Page3510-b+ 38] ज्यो॰ त॰। भावे ल्युट्।

९ दाहे न॰।
“अपरो दहनेस्वकर्म्मणां ववृते ज्ञानमयेन वह्निना” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहन¦ n. (-नं) Burning, combustion. m. (-नः)
1. Fire, or the deity AGNI.
2. A bad man, one of evil dispositions.
3. The marking nut plant.
4. Lead wort, (Plumbago zeylanica, &c.) E. दह् to burn, affix ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहन [dahana], a. (-नी f.) [दह्-ल्युट्]

Burning, consuming by fire; Bh.1.71.

Destructive, injurious; दहनं धाम विलोकनक्षमम् Ki.2.55.

नः Fire; Mb.13.2.28.

A pigeon.

The number 'three.'

A bad man.

The Bhallātaka plant.

Lead-wort. (चित्रक).

The constellation कृत्तिका.

नम् Burning, consuming by fire (fig. also); अपरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना R.8.2.

Cauterizing.

Sour gruel. -Comp. -अरातिः water. -उपलः the sun-stone. -उल्का a firebrand. -ऋक्षम् (दहनर्क्षम्) the constellaton कृत्तिका; Bṛi. S.1.19. -केतनः smoke. -प्रिया Svāhā, wife of Agni.-सारथिः wind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दहन mf( ई)n. burning , consuming by fire , scorching , destroying (chiefly ifc. ) Hariv. BhP. Bhartr2.

दहन mf( ई)n. (said of the धारणाof fire) Goraksh. 164

दहन m. fire (of three kinds) , अग्निKaus3. MBh. etc. ( ifc. f( आ). Hora1s3. )

दहन m. the numeral three VarBr2S. Su1ryas.

दहन m. one of the 5 forms of fire in the स्वाहा-कारHariv. 10465

दहन m. a pigeon L.

दहन m. Plumbago zeylanica L.

दहन m. Anacardium officinarum L.

दहन m. N. of an attendant of स्कन्दMBh. ix , 2536

दहन m. N. of a रुद्र, i MatsyaP.

दहन n. burning , consuming by fire Kaus3. 80 R. vii Ragh. etc.

दहन n. cauterising Sus3r.

दहन n. sour gruel Npr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the eleven Rudras. M. १७१. ३९.

"https://sa.wiktionary.org/w/index.php?title=दहन&oldid=500184" इत्यस्माद् प्रतिप्राप्तम्