दिवाकरः

विकिशब्दकोशः तः
दिनेशः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

दिनेशः, अर्कः,सूर्यः

पर्यायपदानि[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

फलकम्:തർജ്ജമ-മേലഗ്രം

फलकम्:തർജ്ജമ-മധ്യം

फलकम्:തർജ്ജമ-അടിഭാഗം

फलकम्:വൃത്തിയാക്കേണ്ടവ

फलकम्:അപൂർണ്ണം

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवाकरः, पुं, (दिवा दिनं करोतीति । कृ + “दिवाविभेति ।” ३ । २ । २१ । इति टः ।) सूर्य्यः । (यथा, देवीभागवते । २ । ६ । १८ । “उदितश्च तदा भानुस्तया दृष्टो दिवाकरः ॥”) अर्कवृक्षः । इत्यमरः ॥ काकः । पुष्पविशेषः । इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=दिवाकरः&oldid=506728" इत्यस्माद् प्रतिप्राप्तम्