दिवौकस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवौकस् पुं।

चातकपक्षी

समानार्थक:शारङ्ग,स्तोकक,चातक,सारङ्ग,दिवौकस्

3।3।227।2।2

रविश्वेतच्छदौ हंसौ सूर्यवह्नी विभावसू। वत्सौ तर्णकवर्षौ द्वौ सारङ्गाश्च दिवौकसः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवौकस्¦ पु॰ दिवं स्वर्ग ओकोयस्य दिवा ओकोयस्येति दि-वन्शब्दे उजज्वलदत्तः। देवे
“पथि व्यजृम्भन्त दिवौक-सामपि”।
“वचोनिशम्याधिपतेर्दिवौकसाम” रघुः।
“कीर्त्तयन्निव दिवौकसां प्रियम्” माथः
“तारकेश्च दिवौ-कमः” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवौकस्¦ m. (-काः)
1. A deity.
2. The Chataka, (Cuculus melanoleucos.)
3. A deer.
4. A bee.
5. An elephant. E. दिव heaven either, ओकस् a mansion; also with the vowel unaltered दिवोकस् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवौकस्/ दिवौ m. " sky-dweller " , a deity Mn. MBh. Ka1lid. etc.

दिवौकस्/ दिवौ m. planet Gan2it.

दिवौकस्/ दिवौ m. the चातक

दिवौकस्/ दिवौ m. a deer

दिवौकस्/ दिवौ m. a bee

दिवौकस्/ दिवौ m. an elephant L.

"https://sa.wiktionary.org/w/index.php?title=दिवौकस्&oldid=294139" इत्यस्माद् प्रतिप्राप्तम्