दीपित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपित¦ mfn. (-तः-ता-तं)
1. Illuminated, irradiated.
2. Excited, inflamed.
3. Manifested. E. दीप् to kindle, causal form, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपित [dīpita], p. p.

Set on fire.

Inflamed.

IIIuminated.

Manifested.

Excited, stimulated.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपित mfn. set on fire , inflamed , excited , illuminated , manifested MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=दीपित&oldid=295550" इत्यस्माद् प्रतिप्राप्तम्