दुध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुध¦ हिंसने प्रेरर्ण च भ्वा॰ पर॰ सक॰ सेट्। दोधति अदोधीत्दुदोध दुधितम्
“नेशत्तमो दुधितं रोचत” ऋ॰

४ ।

१ ।

१७
“दुधिः प्रेरण कर्मा” भा॰।

"https://sa.wiktionary.org/w/index.php?title=दुध&oldid=500282" इत्यस्माद् प्रतिप्राप्तम्