दुवस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुवस्¦ परिचरणे उपतापे च कण्ड्वा॰ नाम॰ यक् पर॰ सक॰सेट्। दुवस्यति अदुवस्यीत्
“अनेहसः स्तुभ इन्द्रो दुव-स्यति” ऋ॰

३ ।

५१ ।


“याभिर्वित्तजानिं दुवस्यथः” ऋ॰

१ ।

११

२ ।

१५
“समिद्भिरग्निं नमसा दुवस्यन्” ऋ॰

३१ ।

१ ।

दुवस्¦ न॰ दुवस् परिचरणे कण्ड्वा॰ दुवस्य--क्विप् अल्लोपयलोपौ।

१ हविषि

२ परिचरणे च
“ऐभिरग्ने दुवोगिरोविश्वेभिः” ऋ॰

१ ।

१४ ।


“दुवः परिचर्य्याम्”। दुव इच्छति क्यच् वाअनङि दुवन्यति
“स त्वा भरिषो गरिषो दुवन्यसम्” ऋ॰

४ ।

४०

२ । दुवः परिचरणमिच्छन्तः दुवन्याः तत्रसीदति दुवन्यसम्” भा॰ कर्मणि ल्युट् अनङमावे पक्षेअल्लोपयलोपौ दुवसन परिचरणीये
“श्येनासो नदुवसनासः” ऋ॰

४ ।

६ ।

१०
“दुवसनासः परिचरणीयाः” भा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुवस् [duvas], a. Active. -n.

Wealth.

An offering.

Worship, honour; ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीयते Rv.1.14.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुवस् mfn. stirring , restless ( सोम) RV. i , 168 , 3.

दुवस् n. (fr. 3. दू, a collateral form to दाas गूto गा, पूto पा, स्थूto स्था; See. अग्रेगू, -पू, स्थविर)gift , oblation , worship , honour , reverence RV. i , 14 , 1 etc. ( 165 , 14 दुवस्, prob. gift , liberality).

"https://sa.wiktionary.org/w/index.php?title=दुवस्&oldid=302607" इत्यस्माद् प्रतिप्राप्तम्