दूती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूती, स्त्री, (दूतिः । कृदिकादिति वा ङीष् ।) सारिका । इति राजनिर्घण्टः ॥ दौत्यकर्म्मणि- नियुक्ता स्त्री । स्त्रीपुंसोः सन्देशप्रापिका । तत्- पर्य्यायः । सञ्चारिका २ । इत्यमरः । २ । ६ । १७ ॥ दूतिः ३ दूतीका ४ दूतिका ५ । इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । २८० । “दयितप्रहितां दूतीमालम्ब्य करेण तमसि गच्छन्ती । स्वेदच्युतमृगनाभिर्दूराद्गौराङ्गि ! दृश्यासि ॥”) दौत्यव्यापारपारङ्गमा । तस्याः संघट्टनविरह- निवेदनादीनि कर्म्माणि । इति रसमञ्जरी ॥ (तद्भेदगुणा यथा, साहित्यदर्पणे । ३ । १२६- १२७ । “दूत्यः सखी नटी दासी धात्रेयी प्रतिवेशिनी । बाला प्रव्रजिता कारूः शिल्पिन्याद्याः स्वयं तथा ॥ कलाकौशलमुत्साहो भक्तिश्चित्तज्ञता स्मृतिः । माधुर्य्यं नर्म्मविज्ञानं वाग्मिता चेति तद्गुणाः । एता अपि यथौचित्यादुत्तमाधममध्यमाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूती स्त्री।

दूती

समानार्थक:दूती,सञ्चारिका,वाणिनी

2।6।17।1।3

स्त्री नग्निका कोटवी स्याद्दूतीसंचारिके समे। कात्यायन्यर्धवृद्धा या काषायवसनाधवा॥

वृत्ति : दूतकर्मः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूती f. female messenger , esp. procuress , go-between RV. MBh. Ka1v. etc.

दूती f. a kind of bird(= सारिका) L.

दूती f. N. of a female attendant on दुर्गाW.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an अक्षर devi1. Br. IV. १९. ५८; ३७. ३४.
(II)--a Mind-born mother. M. १७९. १०.
"https://sa.wiktionary.org/w/index.php?title=दूती&oldid=430940" इत्यस्माद् प्रतिप्राप्तम्