देवगान्धार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवगान्धार¦ पु॰ देवप्रियः देवयोग्यो वा गान्धारः। स्वरभेदे
“ततस्तु देवगान्धारं छालिक्यं श्रवणामृतम्। भौम-स्त्रियः प्रजगिरे मनःश्रोत्रसुखावहम्” हरिवं॰

१५

२ अ॰

२ श्रीरागस्य रागिणीभेदे स्त्री
“गान्धारी देवगान्धारी मा-लवी श्रीश्च सारवी। राम (गि) किर्य्यपि रागिण्यः श्रीरा-गस्य प्रिया{??}ः” सङ्गीत॰ दा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवगान्धार/ देव--गान्धार n. or m. a partic. mode of singing Hariv. 8689 (See. -गन्धर्व)

"https://sa.wiktionary.org/w/index.php?title=देवगान्धार&oldid=500337" इत्यस्माद् प्रतिप्राप्तम्