देवचिकित्सक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवचिकित्सक¦ पु॰ द्वि॰ व॰

६ त॰। स्वर्वैद्ययोरश्विनीकुमारयोःहला॰। आयुर्वेदशब्दे

७७

९ पृ॰ तयोस्तथात्वकथा दृश्या।

२ द्वित्वसंख्यायां तदधिष्ठातृके

३ अश्विनीनक्षत्रे च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवचिकित्सक¦ m. du. (-कौ) The two sons of ASWINI4, and physicians of heaven. E. देव a god, and चिकित्सक a physician.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवचिकित्सक/ देव--चिकित्सक m. divine physician

देवचिकित्सक/ देव--चिकित्सक m. du. the two अश्विन्s L.

"https://sa.wiktionary.org/w/index.php?title=देवचिकित्सक&oldid=500338" इत्यस्माद् प्रतिप्राप्तम्