देवल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवलः, पुं, (देवं लाति गृह्णाति निजजीविकार्थ- मिति । देव + ला आदाने + “आतोऽनुपेति ।” ३ । २ । ३ । इति कः ।) देवाजीवः । जीविकार्थं यो देवान् गृहीतवान् । इत्यमरः । २ । १० । ११ ॥ पूजारि वामन इति भाषा ॥ देवोपजीवजीवी । यथा, -- “देवोपजीवजीवी च देवलश्च प्रकीर्त्तितः ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥ “चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा । विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः ॥” इति मनुः । ३ । १५१ ॥ “देवलः प्रतिमापरिचारकः वर्त्तनार्थत्वेनैतत् कर्म्म कुर्व्वतोऽयं निषेधः न तु धर्म्मार्थम् । देवको- षोपजीवी च नाम्ना देवलोको भवेदिति देवल- वचनात् ।” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥ (दीव्यति आनन्देनेति । दिव + “वृषादिभ्य- श्चित् ।” उणां १ । १०८ । इति कलच् ।) धार्म्मिकः । इत्युणादिकोषः ॥ नारदमुनिः । इति त्रिकाण्डशेषः ॥ (रलयोरैक्यात् ।) देवरः । इति शब्दरत्नावली ॥ धर्म्मशास्त्रवक्ता मुनि- विशेषः । इति भगवद्गीता ॥ स असितमुनिपुत्त्रः रम्भाशापेनाष्टावक्रो बभूव । इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ (अयन्तु वेदव्यासस्य शिष्यः । यथा, देवीभागवते । १ । २० । ३ । “असितो देवलश्चैव वैशम्पायन एव च । जैमिनिश्च सुमन्तुश्च गताः सर्व्वे तपोधनाः ॥” प्रत्यूषस्य ऋषेः पुत्त्रः । यथा, विष्णुपुराणे । १ । १५ । ११५ । “प्रत्यूषस्य विदुः पुत्त्रं ऋषिं नाम्नाथ देवलम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवल पुं।

देवपूजोपजीविनः

समानार्थक:देवाजीव,देवल

2।10।11।1।4

जाबालः स्यादजाजीवो देवाजीवस्तु देवलः। स्यान्माया शाम्बरी मायाकारस्तु प्रतिहारकः॥

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवल¦ पु॰ देव--वृषा॰ कलच्।

१ धार्मिके

२ देवद्रव्योपजीविनिव्राह्मणे च
“चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा। विपणेन च जीवन्तोवर्ज्याः स्युर्हव्यकव्ययोः” मनुः
“देवलः देवप्रतिमापरिचारकः वर्तनार्थत्वेनैतत्कर्मणोऽयंनिषेधः न धर्मार्थं
“देवकोषोपजीवी च नाम्ना देवलकोभवेत्” देवलस्मरणात्, कुल्लू॰। प्रत्यूषवसुपुत्रे

३ ऋषिभेदे
“प्रत्यूषस्य विदुः पुत्रमृषिं नाम्ना तु देवलम्” हरिवं॰[Page3743-a+ 38]

३ अ॰। आसतमुनेरपत्ये

४ ऋषिभेदे। स च रम्भाशापेना-ष्टावक्रतया बभूव व्रह्मवै॰ पु॰
“असितपुत्रत्वात् तत्सहकार-स्थले
“असितो देवलो व्यासः” इत्यादौ तस्यैव बोधः। स च स्मृतिकर्त्ता यथाह हेमा॰ ब्र॰ ख॰ मनुः।
“विष्णुः पराशरो दक्षः संवर्त्तव्यासहारिताः। शाता-तपो वसिष्ठश्च यमापस्तम्बगौतमाः। देवलः शङ्खलि-खितौ भरद्वाजोशनोऽत्रयः। शौनको याज्ञवल्क्यश्च द-शाष्टौ स्मृतिकारिणः”।

५ धौम्यर्षेरग्रजभ्रातरि च
“यवी-यान् देवलस्यैष वने भ्राता तपस्यति। धौम्य उत्कोचकेतीर्थे तं वृणीध्वं यदीच्छथ” भा॰ आ॰

१८

३ अ॰ तस्यधौम्याग्रजतोक्ता।

६ नारदमुनौ त्रिका॰

७ देवरे शब्द-रत्ना॰। देवं लाति ला--क। जीविकार्थं देवप्रतिमायाः

८ स्थानान्तरनायके च। स्वार्थे क। देवलक तत्रार्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवल¦ m. (-लः)
1. An attendant upon an idol; a Brahman of an inferior order, who subsists upon the offerings made to the images which he attends, and who conducts the ceremonies of all sorts of people for hire.
2. A Muni; according to some authorities, a name of NA4- RADA; to others, of a different saint, who is also a legislator, the son of ASITA and also named ASHTA4VAKRA.
3. A husband's bro- ther: see देवर।
4. A holy or virtuous man. E. देव a deity, ला to bring, and क aff. or देव-कलच् | [Page353-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवलः [dēvalḥ], 1 An attendant upon an idol, a low Brāhmaṇa who subsists upon the offerings made to an idol; ......देवलाश्च कृषीवलाः Śiva. B.31.2.

A virtuous man.

N. of Nārada.

A husband's brother.

N. of a law-giver.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देवल m. an attendant upon an idol (who subsists on the offerings made to it ; oftener लकMn. iii , 152 ; 180 MBh. )

देवल m. a virtuous or pious man Un2. i , 108 Sch.

देवल m. N. of a descendant of कश्यपand one of the authors of RV. ix

देवल m. of असितor a son of -A असितMBh. Pur.

देवल m. of a man mentioned with -A असित, Prav.

देवल m. of an astronomer Var.

देवल m. of a legislator (also , -भट्ट) Madhus. Kull.

देवल m. of a son of प्रत्यूषMBh. Hariv.

देवल m. of an elder brother of धौम्यMBh.

देवल m. of the husband of एक-पर्णाHariv.

देवल m. of the father of संनति(the wife of ब्रह्म-दत्त) ib.

देवल m. of the grandfather of Pa1n2. Col.

देवल m. of a son of विश्वा-मित्र( pl. his descendants) Hariv.

देवल m. of a son of कृशाश्वby धिषणाBhP.

देवल = देवर(See. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Siddha, and a son of धिषणा and कृशाश्व, and identified with Hari; फलकम्:F1:  भा. VI. 6. २०; १५. १२; XI. १६. २८.फलकम्:/F came to see परिक्षित् practising प्रायोपवेश; फलकम्:F2:  Ib. I. १९. १०.फलकम्:/F knew the yoga power of विष्णु; फलकम्:F3:  Ib. II. 7. ४५.फलकम्:/F told शुक्र the story of Citraketu; फलकम्:F4:  Ib. VI. १४. 9.फलकम्:/F cursed हूहू to be born a crocodile; फलकम्:F5:  Ib. VIII. 4. 3.फलकम्:/F did not comprehend Hari's माय, फलकम्:F6:  Ib. IX. 4. ५७.फलकम्:/F came to see कृष्ण at स्यमन्तपञ्चक; फलकम्:F7:  Ib. X. ८४. 3.फलकम्:/F a ब्रह्मवादिन्; फलकम्:F8:  M. १४५. १०७.फलकम्:/F exclusion of marriage alliances with कश्यपस् and Asitas. फलकम्:F9:  Ib. १९९. १९.फलकम्:/F
(II)--a son of प्रत्यूष and father of two sons; फलकम्:F1:  Br. III. 3. २७; वा. ६६. २६; Vi. I. १५. ११७.फलकम्:/F a Vasava. फलकम्:F2:  M. 5. २७; २०३. 7.फलकम्:/F [page२-125+ २७]
(III)--a son of Asita and एकपर्णा; फलकम्:F1:  Br. III. 8. ३२; १०. १९; वा. ७०. २७; ७२. १७.फलकम्:/F a Brahma- वादिन् and the best among the शाण्डिल्यस्. फलकम्:F2:  Br. II. ३२. ११३; III. 8. ३२; वा. ५९. १०३; ७०. २८.फलकम्:/F
(IV)--a son of Vasudeva and उपदेवी; (शिशिरा- वती-ब्र्। प्।). Br. III. ७१. १८२; M. ४६. १७.
(V)--father of Sannati, a queen of Brahmadatta, the पाञ्चाल king. M. २०. २६.
(VI)--a son of the श्वेत अवतार् of the Lord. वा. २३. २०५.
(VII)--the son of पारियात्रक and father of वच्चाल. Vi. IV. 4. १०६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ASITAKĀŚYAPA (DEVALA) : For details see under JAIGĪṢAVYA and Devala..


_______________________________
*3rd word in right half of page 58 (+offset) in original book.

DEVALA I : A famous muni, the son of Pratyūṣa, one of the aṣṭavasus. (Ādi Parva, Chapter 66, Verse 26). Devala muni is a character in the well-known story of Gajendramokṣa. (For details see Indradyumna).


_______________________________
*2nd word in right half of page 210 (+offset) in original book.

DEVALA II : A muni, a very erudite scholar in the Vedas. He was the elder brother of Dhaumya maharṣi, and was present at the sarpa-satra (serpent yajña) of King Janamejaya. Once Śrī Kṛṣṇa on his way from Dvārakā to Hastināpura met Devala. After the great war was over he visited Yudhiṣṭhira.

Devala had a daughter called Suvarcalā. In the svayaṁ- vara ceremony he held for his daughter to which sons of munis were invited she chose Śvetaketu as her husband. (Śānti Parva, Southern Text, Chapter 22).

Devala had two very intelligent and forebearing sons. (Viṣṇu Purāṇa, Part 1, Chapter 15).


_______________________________
*3rd word in right half of page 210 (+offset) in original book.

DEVALA III : A disciple of Vyāsa. Asita, Devala, Vai- śampāyana, Sumantu and Jaimini were some of the disciples of Vyāsa. (M.B. Prathama Skandha).

Brahmavaivarta Purāṇa contains the following story about Devala. Devala was the son born to Asitamuni as the result of a boon granted by Śiva. Raṁbhā, the heavenly dancer fell in love with him. But, Devala did not reciprocrate her love. So, she cursed him to become crooked in body. When he became crooked thus he came to be called Aṣṭāvakra. For six thousand years he did penance after which Kṛṣṇa and Rādhā appeared to him. Rādhā laughed at the uncouth form of Aṣṭāvakra. But, Kṛṣṇa admonished her and embraced him. At once his bodily crookedness disappeared and he became very handsome. A vimāna then descended from heaven, and Rādhā, Kṛṣṇa and muni together disappeared in it.

Ekaparṇā, daughter of Himavān was this Devala's wife. (Harivaṁśa, Chapter 18).


_______________________________
*4th word in right half of page 210 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Devala is mentioned as a Ṛṣi in the Kāṭhaka Saṃhitā (xxii. 11). See also Daivala.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=देवल&oldid=473669" इत्यस्माद् प्रतिप्राप्तम्