देशक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशकः, त्रि, (दिशतीति । दिश आदेशे + “ण्वुल् तृचौ ।” ३ । १ । १३३ । इति ण्वुल् ।) शास्ता । इति हेमचन्द्रः । ३ । १५२ ॥ “तथोन्मार्गप्रवृत्तस्य चास्तु सन्मार्गदेशकः । सन्तु मेऽतिथयः श्लाध्या वित्तदाने तथाक्षये ॥” इति मार्कण्डेये । १९ । १७ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशक¦ त्रि॰ दिश--कर्त्तरि ण्वुल्।

१ उपदेष्टरि अनुशास्तरि हेमच॰। देश + स्वार्थे क।

२ देशशब्दार्थे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशक¦ mfn. (-कः-का-कं) Who or what shows, points out, describes, &c. m. (-कः)
1. A ruler, a governor.
2. A guide.
2. An instructor. E. दिश to command, affix ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशकः [dēśakḥ], [दिश्-कर्तरि ण्वुल्]

A ruler, governor.

An instructor, a preceptor.

A guide in general.

A shower.

An indicator. -Comp. -पटुम् a mushroom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देशक mfn. ( ifc. )showing , pointing out

देशक m. shower , indicator( सन्-मार्ग-Ma1rkP. xix , 17 ; धर्म-Pan5c. iii , 104/105 v.l. मा-द्)

देशक m. ruler , instructor L.

"https://sa.wiktionary.org/w/index.php?title=देशक&oldid=500356" इत्यस्माद् प्रतिप्राप्तम्