देहिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देही, [न्] (देहोऽस्त्यस्येति । देह + इनिः ।) शरीरी । प्राणी । अस्य गुणा यथा, -- “बुद्ध्यादिषट्कं संख्यादिपञ्चकं भावना तथा । धर्म्माधर्म्मौ गुणा एते आत्मनः स्युश्चतुर्द्दश ॥” अयं इन्द्रियाद्यधिष्ठाता पुण्यपापाश्रयः । ज्ञान- सुखादियोगतो मानसप्रत्यक्षविषयः । पर- देहादौ प्रवृत्त्यादिनानुमेयः । अहमित्याकार- प्रत्ययाश्रयः । मनोमात्रस्य गोचरः । विभुः परममहत्त्ववान् । इति भाषापरिच्छेदः ॥ तथा च । श्रीभगवद्गीतायाम् । “देही नित्यमवध्योऽयं देहे सर्व्वस्य भारत ! । तस्मात् युद्धाय युज्यस्व नैनं पापमवाप्स्यसि ॥” अपि च । “देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहिन्¦ स्त्री देहाः सर्वे भूतभविष्यद्वर्त्तमाना जगन्मण्ड-लवर्तिनोऽस्य सन्तीति इनि।

१ देहतादात्म्याध्यासापन्नेजीवे। एकस्यैव विभुत्वेन सर्वदेहयोगित्वाल्लिङ्गदेहोपा-धिरात्मा देहीत्युच्यते।

२ देहाभिन्नात्मदर्शिनि च। जीवश्च विद्वांश्चेत् प्रवासीव परगेहे तत्पूजापरिभवादि-भिरप्रहृष्यन्नविषीदन्नहङ्कारममकारशून्यस्तिष्ठति। अज्ञोहि देहतादात्म्याभिमानाद् देहमात्मतयाऽभिमन्यमानःदेहाधिकरणमेवात्मनोधिकरणं मन्यमानो गृहे भूमा-[Page3755-b+ 38] वासने वाहमासे इति मन्यते न तु देहे आसे इति
“देहिनामदहद्योगमंहसाम्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहिन्¦ mfn. (-ही-हिनी-हि)
1. Corporeal, embodied, having body.
2. Living, a living being. m. (-ही) The spirit. E. देह, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहिन् [dēhin], a. (-नी f.) [देह-इनि] Incarnate, embodied. -m.

A living being, especially a man; त्वदधीनं खलु देहिनां सुखम् Ku.4.1; Śi.2.46; Bg.2.13;17.2; Ms. 1.3;5.49.

The soul, spirit (enshrined in the body); तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही Bg.2.22; 5.13;14.5. -नी The earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


देहिन् mfn. having a body , corporeal

देहिन् m. a living creature , man Mn. MBh. Ka1v. etc.

देहिन् m. the spirit , soul (enveloped in the -bbody) Up. Bhag. Sus3r. BhP.

"https://sa.wiktionary.org/w/index.php?title=देहिन्&oldid=311899" इत्यस्माद् प्रतिप्राप्तम्