दैहिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैहिकम्, त्रि, (देहस्य इदं देहे भवं वा । देह + ठञ् ।) देहसम्बन्धि । यथा, -- “भीरूणां भैरवाणां भवति सुविहिता दैहिकी गोपितार्च्चा ।” इति कूर्च्चिकातन्त्रेऽन्तर्यागः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैहिक¦ त्रि॰ देहे भवः तस्येदं वा ठक्।

१ देहभवे

२ देहस-म्बन्धिनि च
“दैहिकानां मलानां च शुद्धिषु द्वादश-स्वपि। वसाशुक्रमसृङ्मज्जामूत्रविड् घ्राणकर्णविट्। श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः” मनुः
“एष हि ब्रह्मबन्धूनां बधो नान्योऽस्ति दैहिकः” भाग॰

१ ।

७ ।

५६ । स्त्रियां ङीप्।
“प्रजाः ससर्ज कतिधा दैहि-कीर्मानसीर्विभुः” भाग॰

३ ।

१० ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैहिक¦ mfn. (-कः-की-कं) Corporeal, bodily. E. देहे भवः तस्थ इदं वा ठक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैहिक [daihika], a. (-की f.) [देहे भवः, तस्येदं वा ठक्] Bodily, corporeal; कर्ता$स्य सर्गादिषु यो न बध्यते न हन्यते देहगतो$पि दैहिकैः Bhāg.5.19.12. प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः Bhāg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैहिक mf( ई)n. (fr. देह)bodily , corporeal , PhP.

"https://sa.wiktionary.org/w/index.php?title=दैहिक&oldid=313024" इत्यस्माद् प्रतिप्राप्तम्