द्युतिः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • द्युतिः, दीप्तिः, प्रकाशः, ज्योति, वयुन, प्रसन्नता, उज्ज्वला, उम्रि, उम्रिया।

नाम[सम्पाद्यताम्]

  • द्युतिः नाम कान्ति।

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युतिः, स्त्री, (द्योततेऽनयेति । द्युत् दीप्तौ + “इगुपधात् कित् ।” उणां ४ । ११९ । इति इन् स च कित् ।) दीप्तिः । शोभा । इत्यमरः । १ । ३ । १७ ॥ (यथा, भागवते । ८ । ५ । ४२ । “लोभोऽधरात् प्रीतिरुपर्य्यभूद्द्युति- र्नस्तः पशव्यः स्पर्शेन कामः ॥”) रश्मिः । इति मेदिनी । ते, २५ ॥ (पुं, चतु- र्थस्य मनोः ऋषिविशेषः । यथा, हरिवंशे । ७ । ७५ । “चतुर्थस्य तु सावर्णेरृषीन् सप्त निबोध मे । द्युतिर्वशिष्ठपुत्त्रश्च आत्रेयः सुतपास्तथा ॥” तामसस्य मनोः पुत्त्रविशेषः । यथा, तत्रैव । ७ । २३ । “पुत्त्रांश्चैव प्रवक्ष्यामि तामसस्य मनोर्नृपः । द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोशनः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युतिः [dyutiḥ], f. [द्युत्-इन्]

Splendour, brightness, lustre, beauty; काचः काञ्चनसंसर्गाद् धत्ते मारकतीं द्युतिम् H. Pr.35; Māl.2.1; R.3.64.

Light, a ray of light; Bh. 1.61.

Majesty, dignity; Ms.1.87.

(in drama) A threatening attitude. -Comp. -करः the polar star or the sage Dhruva. -धरः Viṣṇu.

"https://sa.wiktionary.org/w/index.php?title=द्युतिः&oldid=506734" इत्यस्माद् प्रतिप्राप्तम्