द्योतन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योतनम्, क्ली, (द्युत् + भावे ल्युट् ।) दर्शनम् । इति हेमचन्द्रः । ३ । २४१ ॥ प्रकाशनम् ॥ (द्यूत् + युच् । द्योतमाने, त्रि । यथा, भट्टिः । ७ । १५ । “विलोक्य द्योतनं चन्द्रं लक्षणं शोचनोऽवदत् ॥”)

द्योतनः, पुं, (द्योततीति । द्युत + “बहुलमन्य- त्रापि ।” उणां २ । ७८ । इति युच् ।) दीपः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योतन¦ त्रि॰ द्युत--शीलार्थे युच्।

१ द्योतनशीले
“वि-लोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनोऽवदत्” भट्टिः

२ दीपे पु॰।

३ ऊषसि स्त्री निरु॰। भावे ल्युट्।

४ प्रकाशेन॰
“द्योतनाद्देवः” इति कुल्लू॰ द्युत--णिच--ल्यु।

५ प्रकाशके त्रि॰। भावे ल्युट्।

६ प्रकाशने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योतन¦ mfn. (-नः-ना-नी-नं) Bright, shining. n. (-नं)
1. Sight, seeing.
2. Making manifest.
3. Illumination.
4. An illumination. m. (-नः) A lamp. E. द्युत् to shine, affix भावे ल्युट् or शीलार्थेयुच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योतन [dyōtana], a. [द्युत्-युच्]

Bright, shining; विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनो$वदत् Bk.7.15.

Explaining, elucidating. -नः A lamp.

नम् Shining.

Explaining.

Sight, seeing.

Light.

Dawn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योतन mf( आor ई)n. shining , glittering RV.

द्योतन mf( आor ई)n. illuminating , enlightening(See. ख-)

द्योतन mf( आor ई)n. explaining , meaning MW.

द्योतन m. a lamp Un2. ii , 78 Sch.

द्योतन m. N. of a man RV. vi , 20 , 8 ( Sa1y. )

द्योतन n. shining , being bright S3am2k. Kull.

द्योतन n. illumination BhP.

द्योतन n. making manifest , explaining , showing S3am2k. Sarvad.

द्योतन n. seeing , sight L.

द्योतन mf( आor ई)n. shining , glittering RV.

द्योतन mf( आor ई)n. illuminating , enlightening(See. ख-)

द्योतन mf( आor ई)n. explaining , meaning MW.

द्योतन m. a lamp Un2. ii , 78 Sch.

द्योतन m. N. of a man RV. vi , 20 , 8 ( Sa1y. )

द्योतन n. shining , being bright S3am2k. Kull.

द्योतन n. illumination BhP.

द्योतन n. making manifest , explaining , showing S3am2k. Sarvad.

द्योतन n. seeing , sight L.

द्योतन/ द्यो See. ह्रिद्-द्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the twenty Sutapa Gods. Br. IV. 1. १५; वा. १००. १५.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dyotana is, according to Sāyaṇa, the name of a prince in the Rigveda.[१] This is probably correct, though the word may also[२] be interpreted as denoting ‘glorification’ but it is not clear what relation existed between Dyotana and the other persons mentioned in the same passage, Vetasu, Daśoṇi, Tūtuji, and Tugra.

  1. vi. 20, 8.
  2. As by Griffith, Hymns of the Rigveda, 1, 380.

    Cf. Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 55, 328.
"https://sa.wiktionary.org/w/index.php?title=द्योतन&oldid=500394" इत्यस्माद् प्रतिप्राप्तम्