द्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रम् [dram], 1 P. (द्रमति) To go about, run, run about; वानरा दद्रुमुश्चा$थ Bk.14.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्र m. (fr. 2. द्रा?) AV. xi , 7 , 3 (See. उत्तर-द्र[or द्रु?] , क्रिष्ण-, मधु-).

"https://sa.wiktionary.org/w/index.php?title=द्र&oldid=315751" इत्यस्माद् प्रतिप्राप्तम्