द्रव्यमय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्यमय¦ त्रि॰ द्रव्य + प्राच्युर्ये मयट्। साधनतया द्रव्यप्रचुरेयज्ञे द्रव्यसाधनके यज्ञादौ
“द्रव्ययज्ञास्तपोयज्ञा ज्ञान-यज्ञास्तथापरे। स्वाध्यायज्ञानयज्ञाश्च इत्युपक्रमे
“श्रे-यान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः परन्तप!। सर्वक-र्माखिलं पार्थ! ज्ञाने परिसमाप्यते” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्यमय¦ mfn. (-यः-यी-यं)
1. Material.
2. Having or holding any thing. E. द्रव्य, मयष्ट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्यमय [dravyamaya], (-यी f.)

Material.

Having any substance.

Consisting of wealth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव्यमय/ द्रव्य--मय mf( ई)n. material , substantial MBh. R.

"https://sa.wiktionary.org/w/index.php?title=द्रव्यमय&oldid=316498" इत्यस्माद् प्रतिप्राप्तम्