द्रौपदेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रौपदेय¦ पु॰ द्रौपद्या अपत्यम् ढक्। युधिष्ठिरादीनां द्रौ-पद्यासुत्पन्ने प्रतिविन्ध्यादौ ते च विश्वदेवगणांशेनोत्पन्नाःयथाह भा॰ आ॰

६७ अ॰।
“द्रौपदेयाश्च ये पञ्च बभुवु-र्भरतर्षभ!। विश्वान् देवगणान् विद्धि सञ्जातान् भर-तर्षभ!। प्रतिविन्ध्यः सुतसोमः श्रुतकर्मा तथा परः। नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्यवान्। पाञ्चा-ल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा। लेभे पञ्च सुतान्वीरान् श्रेष्ठान् पञ्चाचलानिव। युधिष्ठिरात् प्रतिविन्ध्यंसुतसोमं वृकोदरात्। अर्जुनाच्छ्रुतकर्माणं शतानीकञ्चनाकुलिम्। सहदेवाच्छ्रुतसेनमेतान् पञ्च महार-थान्। पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा। शा-स्त्रतः प्रतिविन्ध्यन्तमूचुर्विप्रा युधिष्ठिरम्। परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम्। सुते सोमसहस्रे तुसोमार्कसमतेजसम्। सुतसोमं महेष्वासं मुषुवे भीम-सेनतः। श्रुतं कर्म महत् कृत्वा निवृत्तेन किरीटिना। जातः सुतस्तथेत्येवं श्रुतकर्मा ततोऽभवत्। शतानीकम्यराजर्षेः कौरवस्य महात्मनः। चक्रे पुत्रं सनामानंनकुलः कीर्तिवर्द्धनम्। ततस्त्वजीजनत् कृष्णा नक्षत्रेवह्निदैवते। सहदेवात् सुतं तस्मात् श्रुतसेनेति यंविदुः। एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः” भा॰आ॰

२२

२ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रौपदेयः [draupadēyḥ], 1 A son of Draupadī; Bg.1.6,18.

A son of Drupada; स हतो द्रौपदेयेन पाञ्चाल्येन शिखण्डिना Mb.6.12.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रौपदेय m. pl. metron. of the 5 sons of द्रौपदी(viz. of प्रतिविन्ध्य, son of युधि-ष्ठिर; of सुत-सोम, son of भीम; of श्रुत-कीर्तिor श्रुतकर्मन्, son of अर्जुन; of शता-नीक, son of नकुल; and of श्रुत-सेन, son of सहदेव) MBh. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=द्रौपदेय&oldid=318199" इत्यस्माद् प्रतिप्राप्तम्