द्वादशी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वादशी, स्त्री, (द्वादश + टित्त्वात् ङीष् ।) तिथि- विशेषः । सा चन्द्रस्य द्वादशकलाक्रियारूपा । सा च विष्णुतिथिः । यथा, -- “त्रैलोक्यगामिनी देवी लक्ष्मीस्तेऽस्तु सदा प्रिया । द्वादशी च तिथिस्तेऽस्तु कामरूपी च जायते ॥ घृताशनो भवेद्यस्तु द्वादश्यां तत्परायणः । स्वर्गवासी स भवतु पुमान् स्त्री वा विशेषतः ॥” मार्गशीर्षीया शुक्लद्वादशी मत्स्यद्वादशी १ समाप्तावुपवासान्तरारम्भे विधिलोपो न भवेदि- त्यर्थः हेतुमाह उभयोरित्यादि । उभयोरुपवासा- सामर्थ्ये तु श्रवसद्वादश्येवोपोष्या । तथा च स्मृतिः । ‘वरमेकादशीं भुक्त्वा द्बादशीं समुपोषयेत् । पूर्ब्बोपवासजं पुण्यं सर्व्वं प्राप्नोत्यसंशयम् ॥ उपोष्य द्बादशीं पुण्यां विष्णुऋक्षेण संयुताम् । एकादश्युद्भवं पुण्यं नरः प्राप्नोत्यसंशयम् ॥’ द्वादश्युपवासः काम्यः । तथा च मार्कण्डेय- पुराणम् । ‘द्वादश्यामुपवासेन शुद्धात्मा नृप ! सर्व्वशः । चक्रवर्त्तित्वमतुलं संप्राप्नोत्यतुलां श्रियम् ॥” कार्त्तिकशुक्लद्बादशी मन्वन्तरा । “तथा च भविष्यमत्स्ययोः । ‘अश्वयुक्शुक्लनवमी द्वादशी कार्त्तिकी तथा ।’ इत्यादिवचनात् ।” इति तिथितत्त्वम् ॥ * ॥ “अग्रहायणशुक्लद्वादशी अखण्डद्वादशी । तत्रो- पोष्य विष्णुपदप्राप्तिकामोऽखण्डद्वादश्यां विष्णुं पूजयिष्ये इति संकल्प्य पञ्चगव्येन स्नापयित्वा यथाशक्त्युपचारेण संपूज्य यवब्रीहिपूर्णपात्रं गृहीत्वा । ‘ओ~ सप्तजन्मसु यत्किञ्चिन्मया खण्डव्रतं कृतम् । भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥ यथा खण्डं जगत् सर्व्वं त्वमेव पुरुषोत्तम् ! । ततोऽखिलान्यखण्डानि व्रतानि मम सन्तु वै ॥’ इति प्रार्थ्य दक्षिणां दद्यात् ।” इति कृत्यचन्द्रिका ॥ भैमीपरद्वादश्यां षट्तिलाचरणम् । यथा विष्णु- धर्म्मोत्तरे । “मृगशीर्षे शशधरे माघे मासि प्रजापते ! । एकादश्यां सिते पक्षे सोपवासो जितेन्द्रियः । द्वादश्यां षट्तिलाचारं कृत्वा पापात् प्रमुच्यते ॥ तिलस्नायी तिलोद्वर्त्ती तिलहोमी तिलोदकी । तिलस्य दाता भोक्ता च षट्तिली नावसीदति ॥ सकृत्तु षट्तिली भूत्वा सर्व्वपापैः प्रमुच्यते । त्रिंशद्वर्षसहस्राणि स्वर्गलोके महीयते ॥” अथ गोविन्दद्वादशी । “फाल्गुने शुक्लपक्षस्य पुष्यर्क्षे द्वादशी यदि । गोविन्दद्वादशी नाम महापातकनाशिनी ॥” अत्र गङ्गायां पद्मपुराणीयो मन्त्रः । “महापातकसंज्ञानि यानि पापानि सन्ति मे । गोविन्दद्वादशीं प्राप्य तानि मे हर जाह्नवि ! ॥” इति तिथ्यादितत्त्वम् ॥ अथ द्वादशीजातफलम् । “बहुप्रजः सर्व्वजनानुरागी भूपालमान्यस्त्वतिथिप्रियः स्यात् । चेत् द्वादशी यस्य जनस्य सूतौ प्रवासहीनो व्यवहारदक्षः ॥” इति कोष्ठीप्रदीपः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वादशी/ द्वा-दशी f. (sc. रात्रि ओर् तिथि)the 12th day of the half-month

द्वादशी/ द्वा-दशी f. of द्वा-दशin comp.

"https://sa.wiktionary.org/w/index.php?title=द्वादशी&oldid=319346" इत्यस्माद् प्रतिप्राप्तम्