द्विगुणाकर्ण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विगुणाकर्ण¦ त्रि॰ द्विगुणौ कर्णौ लक्षणमस्य
“कर्णे लक्ष-णस्य” पा॰ कर्णशब्दे परे पूर्वस्य दीर्घः। द्विगुणकर्ण-{??}पलक्षणान्विते।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विगुणाकर्ण/ द्वि--गु mfn. having an ear divided by a slit (cattle) vi , 3 , 115 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=द्विगुणाकर्ण&oldid=320116" इत्यस्माद् प्रतिप्राप्तम्