द्विजाङ्गी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजाङ्गी, स्त्री, (द्विजस्य पक्षिणोऽङ्गमिव अङ्गं यस्याः । ङीप् ।) कटुका । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजाङ्गी¦ स्त्री द्विजस्य दन्तस्याङ्गमिव मूलमस्याः ङीप्। कटुकायां राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजाङ्गी¦ f. (-ङ्गी) A medicinal plant; also कटुरोहिणी |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजाङ्गी/ द्विजा f. a kind of medicinal plant(= कटुका) L.

"https://sa.wiktionary.org/w/index.php?title=द्विजाङ्गी&oldid=500431" इत्यस्माद् प्रतिप्राप्तम्