द्विपञ्चाशत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वि(द्वा)पञ्चाशत्¦ स्त्री द्व्यधिका पञ्चाशत् वा आत्।

१ द्व्यधिकपञ्चाशत्संख्यायां

२ तदन्विते च। ततः पूरणेडट् द्वि(द्वा) पञ्चाश, तमप् द्वि(द्वा) पञ्चाशत्तम तत्संख्यापूरणे त्रि॰ स्त्रियां डटि ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विपञ्चाशत्/ द्वि--पञ्चाशत् f. 52 Pa1n2. 6-3 , 49 (See. द्वा-)

"https://sa.wiktionary.org/w/index.php?title=द्विपञ्चाशत्&oldid=321174" इत्यस्माद् प्रतिप्राप्तम्