द्विसप्तति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विसप्ततिः, स्त्री, (द्व्यधिका सप्ततिः । “विभाषा चत्वारिंशत्प्रभृतौ सर्व्वेषाम् ।” ६ । ३ । ४९ । इति पक्षे न आत्वम् ।) द्व्यधिकसप्ततिः । इति ज्योतिषम् ॥ ७२ वाओयात्तर इति भाषा ॥ (यथा, मनुसंहितायाम् । ७ । १५७ । “प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विसप्तति/ द्वि--सप्तति f. 72 Mn. vii , 172 (See. Pa1n2. 6-3 , 49 and द्वा.)

"https://sa.wiktionary.org/w/index.php?title=द्विसप्तति&oldid=322539" इत्यस्माद् प्रतिप्राप्तम्