द्वेष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेष्यः, त्रि, (द्बेष्टुमहः । यत् ।) द्बेषविषयः । विद्वेषार्हः । तत्पर्य्यायः । अक्षिगतः २ । इत्य- मरः । ३ । १ । ४५ ॥ (यथा, महाभारते । ४ । १६ । १८ । “मुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् । यथावत् सर्व्वमाचक्ष्व श्रुत्वा धास्याभि यत्- क्षमम् ॥” द्विष्यतेऽसाविति । द्विष + ण्यत् । शत्रुः । यथा, रघुः । १ । २८ । “द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेष्य वि।

द्वेषार्हः

समानार्थक:द्वेष्य,अक्षिगत

3।1।45।1।1

द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ। विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेष्य¦ त्रि॰ द्वेष्टुमर्हः यत् कर्मणि ण्यद्वा।

१ द्वेषविषये

२ द्वेषार्हेच।
“द्वेष्योऽपि सम्मतः शिष्टस्तस्यार्त्तस्य यथौषधम्” रघुः।
“यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति” मनुः। स्वकृतापकारमपेक्ष्यापकारकर्त्तरि असहने

३ शत्रौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेष्य¦ mfn. (-ष्यः-ष्या-ष्य) Hateful, detestable. E. द्विष to hate, affix ण्यत् | द्वेष्टु- मर्हः यत् कर्मणि ण्यत् वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेष्य [dvēṣya], pot. p.

To be hated.

Odious, hateful, disagreeble; द्वेष्यो$पि संमतः शिष्टः R.1.28; Pt.1.239.-ष्यः An enemy; Bg.6.9; समो$हं सर्वभूतेषु न मे द्वेष्यो$स्ति न प्रियः 9.29; Ms.9.37. -Comp. -पापक a. detesting sin; Mb.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेष्य mfn. to be hated or disliked , odious , detestable

द्वेष्य mfn. foe , enemy AV. S3Br. MBh. etc.

द्वेष्य n. nutmeg Gal.

"https://sa.wiktionary.org/w/index.php?title=द्वेष्य&oldid=323051" इत्यस्माद् प्रतिप्राप्तम्