धक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धक् [dhak], An exclamation of anger; U.4.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धक् nom. fr. दघ्or दह्(See. दक्षिण-दघ्and उश-दह्).

धक् an exclamation of wrath Uttarar. iv , 23.

"https://sa.wiktionary.org/w/index.php?title=धक्&oldid=323856" इत्यस्माद् प्रतिप्राप्तम्