धटकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटकः, पुं, (धटेन तुलया कायतीति । कै + कः ।) चतुर्द्दशवल्लपरिमाणम् । द्बिचत्वारिंशद्रक्तिका । इति लीलावती ॥ नन्दिवृक्षः । तत्पर्य्यायो यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे । “धवो धटो नन्दितरुः स्थिरो गौरो धुरन्धरः ॥”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धटकः [dhaṭakḥ], A kind of weight equal to 42 Guñjās or Raktikas; तुल्या यवाभ्यां कथितात्र गुञ्जा वल्लस्त्रिगुञ्जो धरणं च ते$ष्टौ । गद्यानकस्तद्द्वयमिन्द्रतुल्यैर्वल्लैस्तथैवं धटकः प्रदिष्टः ॥ Līlā.

"https://sa.wiktionary.org/w/index.php?title=धटकः&oldid=323908" इत्यस्माद् प्रतिप्राप्तम्