धत्तूरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धत्तूरः, पुं, (धयति पिबतीव प्रकृतिम् । धे + बाहुल- कात् उरच् । पृषोदरादित्वात् साधुः ।) धुस्तूरः । इति हेमचन्द्रः । ४ । २१७ ॥ (यथा, काशी- खण्डे । २९ । ९४ । “धर्म्माधर्म्मगुणच्छेत्त्री धत्तूरकुसुमप्रिया ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धत्तूरः [dhattūrḥ] धत्तूरकः [dhattūrakḥ] का [kā], धत्तूरकः का The white thorn-apple (Mar. धोतरा).

"https://sa.wiktionary.org/w/index.php?title=धत्तूरः&oldid=323964" इत्यस्माद् प्रतिप्राप्तम्