धनसनि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनसनि¦ त्रि॰ सन--सम्मक्तौ इन्

६ त॰। धनलाभयुक्ते
“तद्य इमे वीणायां गायन्त्येनं ते गायन्ति। तस्मात्तेधनसनयः” छा॰ उ॰।
“धनसनयो धनलाभयुक्ता धन-वन्तः” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनसनि/ धन--सनि mfn. granting or winning wealth AV. ChUp.

"https://sa.wiktionary.org/w/index.php?title=धनसनि&oldid=324521" इत्यस्माद् प्रतिप्राप्तम्