धनस्यक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनस्यकः, पुं, गोक्षुरः । इति शब्दचन्द्रिका ॥ (लालसया धनमिच्छतीति । धन + क्यच् । “सर्व्वप्रातिपदिकानां क्यचि लालसायां सुग- मुकौ ।” ३ । १ । ५१ । इत्यस्य वार्त्तिकोक्त्या सुक् । ततो धनस्य इति नामधातुः + ण्वुल् । लालसया धनेच्छौ, त्रि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनस्यक¦ त्रि॰ धनस्य नामधातुः ण्वुल्।

१ लालसया धनेच्छौ

२ गोक्षुरे पु॰ शब्दच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनस्यक m. Asteracantha Longifolia L.

"https://sa.wiktionary.org/w/index.php?title=धनस्यक&oldid=324593" इत्यस्माद् प्रतिप्राप्तम्