धनहृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनहृत्¦ त्रि॰ धनं हरति हृ--क्विप् तुक्।

१ धनहारिणि

२ चण्डालकन्दे पु॰ पारस्करनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनहृत्/ धन--हृत् mfn. = -हरKa1v.

धनहृत्/ धन--हृत् m. a thief. MW.

धनहृत्/ धन--हृत् m. a kind of bulbous plant L.

"https://sa.wiktionary.org/w/index.php?title=धनहृत्&oldid=324640" इत्यस्माद् प्रतिप्राप्तम्