धनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनी, [न्] त्रि, (धनमस्त्यस्येति । धन + इनिः ।) धनवान् । (यथा, देवीभागवते । १ । १५ । १३ । “गत्वा च धनिनां कार्य्या स्तुतिः सर्व्वात्मना बुधैः ॥”) तत्पर्य्यायः । इभ्यः २ आढ्यः ३ । इत्यमरः । ३ । १ । १० ॥ यथा, कूर्म्मपुराणे १२० अः । “आढ्यो वा दीक्षितो नाम्ना यवीयानपि यो भवेत् । भो भवत्पूर्ब्बकन्त्वेनमभिभाषेत धर्म्मवित् ॥” “गृहं शरीरं मानुष्यं गुणाढ्यो ह्याढ्य उच्यते ॥” इति श्रीभागवतम् ॥ (उत्तमर्णः । यथा, मनुः । ८ । ६१ । “यादृशा धनिभिः कार्य्या व्यवहारेषु साक्षिणः । तादृशान् सम्प्रवक्ष्यामि यथावाच्यमृतञ्च तैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनी¦ स्त्री धनमस्त्यस्याः अच् गौरा॰ ङीष्।

१ युवत्यां स्वार्थेकापि वा न ह्रस्वः। धनीकापि तत्रार्थे शब्दच॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनी [dhanī] धनीका [dhanīkā], धनीका A young girl or woman.

धनी [dhanī] ने [nē] यकम् [yakam], (ने) यकम् Coriander seed; see धन्याक.

धनुः 1 A bow (perhaps for धनुस् q. v.).

N. of the प्रियङ्गु tree.

A measure of four hastas.

The sign Sagittarius of the zodiac.

An archer. -f. A sandy shore.

"https://sa.wiktionary.org/w/index.php?title=धनी&oldid=500453" इत्यस्माद् प्रतिप्राप्तम्