धनीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनीय¦ नामधातुः आत्मनोऽलोभेन धनमिच्छति क्यच् प॰अक॰ सेट्। धनीयति अधनयीत्। गर्द्धे तु धनायतीत्येव

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनीय Nom. P. यति, to wish for riches Pa1n2. 7-4 , 34 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=धनीय&oldid=324842" इत्यस्माद् प्रतिप्राप्तम्