धनु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुः, पुं, (धनतीति । धन + “भृमृशीतॄचरीति ।” उणां । १ । ७ । इति उः ।) चापः । (यथा, हितोपदेशे । “धनुर्वंशविशुद्धोऽपि निर्गुणः किं करिष्यति ॥”) राशिविशेषः । पियालवृक्षः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनु¦ पु॰ धन--उन्।

१ प्रियङ्गुवृक्षे

२ धनुर्द्धरे त्रि॰ मेदि॰।

३ शीघ्रगन्तरि च
“शव्याहरी धनुतरौ” ऋ॰

४ ।

३५ ।

५ ।
“धनुतरौ शीघ्रगन्तृतरौ” भा॰।

४ धनुषि च धन्वन्तरिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनु¦ m. (-नुः)
1. A bow.
2. The sign Sagittarius.
3. A tree: see पियाल।
4. A measure of four cubits. E. धन here meaning to cast as an arrow, Una4di affix उन् also धनुस्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनु m. or( Un2. i , 82 ) 2. धनूf. (fr. 2. धन्?)a bow Hit. S3a1ntis3.

धनु m. a measure of 4 हस्तs or cubits L. (See. धन्व्-अन्तरbelow)

धनु m. the sign of the zodiac Sagittarius Priy. i , 5

धनु m. Buchanania Latifolia L.

धनु m. Semecarpus Anacardium L.

धनु f. ( धनु, or धनू)a dry sandbank , a sandy shore([ cf. Eng. bight , Germ. Bucht]) RV. AV. i , 17 ( nom. नूस्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of सृन्जय, brother of Vasudeva. Br. III. ७१. १९३.
(II)--a son of शमीक. M. ४६. २७.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhanu (fem.), ‘sandbank,’ occurs several times in the Rigveda,[१] but only metaphorically of the clouds in the atmosphere. Dhanū is found in the Atharvaveda,[२] where it seems to denote a sandbag used to prevent bleeding.[३] Cf. Dhanvan.

  1. i. 33, 4;
    144, 5;
    viii. 3, 19;
    x. 4, 3;
    27, 17.
  2. i. 17, 4.
  3. Weber, Indische Studien, 4, 411;
    Whitney, Translation of the Atharvaveda, 18;
    Bloomfield, Hymns of the Atharvaveda, 259, 260.
"https://sa.wiktionary.org/w/index.php?title=धनु&oldid=473700" इत्यस्माद् प्रतिप्राप्तम्