धनुःप्रकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुःप्रकार वि.
(धनुः इव प्रकारः यस्य) धनुष् की आकृति वाला, मा.श्रौ.सू. 8.12.2 (यूप के लिए वृक्ष)।

"https://sa.wiktionary.org/w/index.php?title=धनुःप्रकार&oldid=478767" इत्यस्माद् प्रतिप्राप्तम्