धनुष्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्करः, पुं, (धनुः करोतीति । धनुस् + कृ + “दिवाविभेति ।” ३ । २ । २१ । इति टः ।) धनुः करे यस्य इति व्यधिकरणबहुब्रीहिसमासो वा । धानुष्कः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्कर¦ त्रि॰ धनुः करेऽस्य इसुसोः सामर्थ्ये षत्वम्। धनुर्हस्ते

१ धानुष्के। धनुः करोति कृ--ट।

२ चापकारकेशिल्पिभेदे त्रि॰। अहत्वादौ तु अण् धनुष्कार। तत्-करमात्रे त्रि॰।
“इषुकारं हेत्यै धनुष्कारं कर्मणेज्याकारं दिष्टाय” यजु॰

३० ।

७ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्कर¦ m. (-रः) A bowyer, an archer. E. धनुस् a bow, and कर who makes or practises.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्कर/ धनुष्--कर m. a bow-maker L.

धनुष्कर/ धनुष्--कर mfn. -bbow in hand , armed with a -bbow L.

"https://sa.wiktionary.org/w/index.php?title=धनुष्कर&oldid=325217" इत्यस्माद् प्रतिप्राप्तम्