धनुष्कोटि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्कोटि/ धनुष्--कोटि f. the curved end of -abbow MBh. Ka1v. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the end of a bow; फलकम्:F1: वा. ६२. १६९.फलकम्:/F used by वैण्यपृथु to level the earth by removing mountains and make it habitable. फलकम्:F2: Br. II. ३६. १९५; M. १०. ३१.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=धनुष्कोटि&oldid=431304" इत्यस्माद् प्रतिप्राप्तम्