धनुष्पाणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्पाणि¦ त्रि॰ धनुः पाणौ यस्य इसुसोः सामर्थ्ये षत्वम्। धनुर्हस्ते
“युवजानिर्धनुष्पाणिः” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्पाणि¦ mfn. (-णिः-णिः-णि) Armed with a bow. m. (-णिः) An archer. E. धनुस्, and पाणि hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धनुष्पाणि/ धनुष्--पाणि mfn. -bbow in hand , armed with a -bbow MBh. R.

"https://sa.wiktionary.org/w/index.php?title=धनुष्पाणि&oldid=325272" इत्यस्माद् प्रतिप्राप्तम्