धर्णस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्णस [dharṇasa] सि [si] धर्णि [dharṇi], सि धर्णि a. Ved.

Supporting.

Strong, able.

Durable, firm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्णस mfn. holding , supporting

धर्णस mfn. strong , powerful , able Ka1t2h. A1pS3r.

"https://sa.wiktionary.org/w/index.php?title=धर्णस&oldid=326301" इत्यस्माद् प्रतिप्राप्तम्