धर्मता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मता/ धर्म--ता f. essence , inherent nature Buddh.

धर्मता/ धर्म--ता f. the being law or right Ja1takam.

"https://sa.wiktionary.org/w/index.php?title=धर्मता&oldid=326774" इत्यस्माद् प्रतिप्राप्तम्