धर्मित्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धर्मित्व/ धर् n. virtuousness , justice , faithfulness to duty Ka1m.

धर्मित्व/ धर् n. ( ifc. )the being obliged to Gaut.

धर्मित्व/ धर् n. the being endowed with or obnoxious to Sus3r. Ka1v. Pur.

"https://sa.wiktionary.org/w/index.php?title=धर्मित्व&oldid=328728" इत्यस्माद् प्रतिप्राप्तम्