धवलिमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवलिमन्¦ पु॰ धवलस्य भावः इमनिच्। श्वेतत्वे
“अधिगवधवलि{??} शूलपाणेरभिख्याम्” माघः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवलिमन् [dhavaliman], m.

Whiteness, white colour; अधिगत- धवलिम्नः शूलपाणेरभिख्याम् Śi.4.65.

Paleness; इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा Subhāṣ; धवलिमा जातो मणीनां गणे Sūkti.5.81.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धवलिमन् m. white colour , whiteness S3is3. iv , 65.

"https://sa.wiktionary.org/w/index.php?title=धवलिमन्&oldid=329450" इत्यस्माद् प्रतिप्राप्तम्