धातृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धाता, [ऋ] पुं, (दधातीति । धा + तृच् ।) ब्रह्मा । इत्यमरः । १ । १ । १७ ॥ (यथा, रघुः । १० । ४३ । “धातारं तपसा प्रीतं ययाचे स हि राक्षसः । दैवात् सर्गादवध्यत्वं मर्त्त्येष्वास्थापराङ्मुखः ॥”) विष्णुः । इति हलायुधः ॥ (यथा, महाभारते । १३ । १४९ । ११५ । “आधारनिलयो धाता पुष्पहासः प्रजागरः ॥” “संहारसमये सर्व्वाः प्रजा धयति पिबतीति वा धाता । धेट् पाने इति धातुः ।” इति शाङ्कर- भाष्यम् ॥ महादेवः । यथा, तत्रैव । ३३ । १७ । १०३ । “धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥”) भृगुमुनिपुत्त्रः । तस्य भार्य्या मेरुकन्या आयतिः । तस्य सुतः मृकण्डुः तस्य च मार्कण्डेयः । इति श्रीभागवतम् ॥ ऊनपञ्चाशद्वाय्वन्तर्गतवायुवि- शेषः । यथा, वह्निपुराणे गणभेदनामाध्याये । “धाता दुर्गो धितिर्भीमस्त्वभियुक्तस्त्वपात्सहः । द्युतिर्घपुरनाप्योथवासः कामो जयो विराट् ॥ इत्येकोनाश्च षञ्चाशन्मरुतः पूर्ब्बसम्भवाः ॥” (आदित्यविशेषः । यथा, महाभारते । १ । ६५ । १४-१५ । “अदित्यां द्वादशादित्याः सम्भूता भुवनेश्वराः । ये राजन् ! नामतस्तांस्ते कीर्त्तयिष्यामि भारत ! ॥ धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च ॥” ब्रह्मणः पुत्त्रविशेषः । यथा, महाभारते । १ । ६६ । ५१ । “द्वौ पुत्त्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् । लोके धाता विधाता च यौ स्थितौ मनुना सह ॥”) पालके, त्रि । इति मेदिनी । ते, २७ ॥ धारकः । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातृ पुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।17।1।1

धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः। स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृट्विधिः। नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः। सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातृ¦ त्रि॰ धा--तृच्।

१ धारके

२ पोषके

३ ब्रह्मणि पु॰ अमरः
“सूर्य्याचन्द्रमसौ धाता यथापूर्वमकल्ययत्” सन्ध्यामन्त्रः

४ विष्णौ।
“अनादिनिधनी धाता” विष्णुस॰। धातुशब्देउदा॰ दृश्यम्।

५ आत्मनि

६ वायुभेदेऽनिसशब्दे

१६

६ पृ॰दृश्यम्।

७ आदित्यभेदे आदित्यशब्दे

६९

५ पृ॰ दृश्यम्। तत्रादित्यभेदे
“कौशल्या सुषुवे रामं धातारतदितिर्यथा” [Page3875-b+ 38] रामा॰ वाल॰

९३ अ॰।

८ ब्रह्मणः पुत्रभेदे
“द्वौ पुत्रौव्रह्मणस्त्वग्र्यौ ययोस्तिष्ठति लक्षणम्। लोके धाता विधाताच यौ स्थितौ मनुना सह” भा॰ आ॰

६६ अ॰।

९ भृगु-सुतभेदे
“भृगुः ख्यात्यां महभागः पत्न्यां पुत्रानजीजनत्। धातारञ्च विधातारं श्रियञ्च भगवत्पराम्” भाग॰

४ ।

१ ।

३५

१० प्रजासर्गकारकेषु सप्तर्षिषु
“सर्गशेषप्रणयनाद्विश्वयोनेरन-न्तरम्। पुरातनाः पुराविद्भिः धातार इति कीर्त्तिताः” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातृ¦ m. (-ता)
1. A name of BRAMHA
4.
2. A title of VISHNU
4.
3. A father, a parent. f. (-त्री)
1. A mother.
2. A foster-mother, a nurse.
3. The earth.
4. Emblic myrobalan. mfn. (-त्रा-त्री-तृ)
1. A cherisher, a protector, fostering, nourishing,
2. Having, containing, possess- ing, a possessor, &c. E. धा to have, to nourish, &c. affix तृच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातृ [dhātṛ], m. [धा-तृच्]

A maker, creator, originator, author.

A bearer, preserver, supporter.

An epithet of Brahmā, the creator of the world; मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः H.2.124; R.13.6; Si.1.13; Ku.7.44; Ki.12.33; सूर्याचन्द्रमसौ धाता यथापूर्व- मकल्पयत् । Mahānārāyṇa Up.

An epithet of Viṣṇu; Mb.12.15.18.

The soul.

N. for the seven sages (सप्तर्षि) being the first creation of Brahmā cf. पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः Ku.6.9.

A married woman's paramour, adulterer.

One of the forty-nine winds.

An arranger.

One who nourishes.

A star among ध्रुवमत्स्य; Bhāg.5.23.5.

Fate, destiny; धाता यथा मां विदधीत लोके ध्रुवं तथा$हं भवितेति मत्वा Mb.1.89.1.-Comp. -पुत्रः an epithet of Sanatkumāra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातृ m. establisher , founder , creator , bearer , supporter(See. वसु-) , orderer , arranger RV. etc.

धातृ m. N. of a divine being who personifies these functions (in Vedic times presiding over generation , matrimony , health , wealth , time and season , and associated or identified with सवितृ, प्रजा-पति, त्वष्टृ, बृहस्पति, मित्र, अर्यमन्, विष्णुetc. RV. x AV. TS. S3Br. etc. ; later chiefly the creator and maintainer of the world = ब्रह्माor प्रजा-पतिMBh. Ka1v. Pur. ; in ep. one of the 12 आदित्यs and brother of वि-धातृand लक्ष्मी, son of ब्रह्माMBh. ; or of भृगुand ख्यातिPur. ; Fate personified Ka1v. )

धातृ m. one of the 49 winds VahniP.

धातृ m. paramour , adulterer Das3.

धातृ m. the 1-th or 44th year in the cycle of Jupiter Cat.

धातृ m. N. of a ऋषिin the 4th मन्व्-अन्तरHariv. ( C. धामन्)

धातृ m. of an author Cat. ; ( त्री) f. See. धात्री. ([ cf. Zd. da1tar ; Gk. ?; Slav. de8teli.])

धातृ धात्री, etc. See. col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an आदित्य--Icon of फलकम्:F1:  M. 6. 4; १२६. 3; १७१. ५६; २६१. 6; वा. ६६. ६६. Vi. I. १५. १३०.फलकम्:/F in the sun's chariot in the months of Caitra and Madhu. फलकम्:F2:  Vi. II. १०. 4; V. १८. ५६.फलकम्:/F
(II)--deserted by his wife तुष्टि for Soma: created order in the Universe. M. २३. २४; ३८. 9.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धातृ पु.
(धा+तृच्) उत्पन्न करने वाला देव, शां.श्रौ.सू. 9.28.2.

"https://sa.wiktionary.org/w/index.php?title=धातृ&oldid=500472" इत्यस्माद् प्रतिप्राप्तम्