धारिणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारिणी, स्त्री (धरतीति । धृ + णिनिः + ङीप् ।) धरणी । इति शब्दरत्नावली ॥ शाल्मलिवृक्षः । इति शब्दचन्द्रिका ॥ चतुर्द्दशदेवयोषिद्गणः । यथा, -- “शची वनस्पती गार्गी धूम्रोर्णा रुचिराकृतिः । सिनीवाली कुहू राका तथा चानुमतिः शुभा ॥ आयतिर्न्नियतिः प्रज्ञा सेला वेला च नामतः । एताश्चतुर्द्दश प्रोक्ता धारिण्यो देवयोषितः ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ (धारणकर्त्त्री । यथा, विष्णुपुराणे । १ । १३ । ८८ । “प्राणप्रदानात् स पृथुर्यस्मात् भूमेरभूत् पिता । ततस्तु पृथिवीसं ज्ञामवापाखिलधारिणी ॥” आधारस्वरूपा । यथा, तत्रैव । १ । १३ । ९१ । “सैषा धात्री विधात्री च धारिणी पोषणी तथा । सर्व्वस्य जगतः पृथ्वी विष्णुपादतलोद्भवा ॥” “धात्री माता विधात्री कर्त्त्री धारिणी आधारः पोषणी पोषणकर्त्त्री ।” इति तट्टीकायां श्रीधर- स्वामी ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारिणी¦ f. (-णी)
1. The earth.
2. The silk cotton tree, (Bombax hepta- phyllum.) E. धृ, and णिनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारिणी [dhāriṇī], The earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धारिणी f. the earth L. (See. भूत-)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DHĀRIṆĪ : A daughter born to the Manes (Pitṛs) crea- ted by Brahmā, by their wife Svadhā. Dhāriṇī had an elder sister named Menā. Both were expounders of the Vedas and of good qualities. (Viṣṇu Purāṇa, Aṁśa 1, Chapter 10).


_______________________________
*4th word in left half of page 224 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=धारिणी&oldid=431419" इत्यस्माद् प्रतिप्राप्तम्