धार्तराष्ट्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धार्तराष्ट्र पुं।

कृष्णचङ्चुचरणहंसः

समानार्थक:धार्तराष्ट्र

2।5।24।2।2

राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः। मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धार्तराष्ट्रः [dhārtarāṣṭrḥ], [धृतराष्ट्रस्यापत्यं पुमान्-अण्]

A son of Dhṛitarāṣṭra.

A sort of goose with black legs and bill; निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे Ve.1.6. (where the word is used in both the senses); cf. धार्तराष्ट्रो हंसभेदे दुर्योधनकुले$पि च Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धार्तराष्ट्र/ धार्त--राष्ट्र mf( ई)n. belonging to धृतराष्ट्रMBh.

धार्तराष्ट्र/ धार्त--राष्ट्र m. a son of -Dhr2 धृतराष्ट्र, a कुरु(See. निर्-) , esp. patr. of दुर्-योधन( ifc. f( आ). ) ib.

धार्तराष्ट्र/ धार्त--राष्ट्र m. a kind of snake L.

धार्तराष्ट्र/ धार्त--राष्ट्र m. (fr. धृत-राष्ट्री)a sort of goose with black legs and bill Hariv. Ka1d.

"https://sa.wiktionary.org/w/index.php?title=धार्तराष्ट्र&oldid=331527" इत्यस्माद् प्रतिप्राप्तम्