धीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीतिः, स्त्री, (धेट पाने + क्तिन् ।) पिपासा । इति हेमचन्द्रः । ३ । ५८ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीति¦ स्त्री धे--क्तिन्।

१ पाने

२ पिपासायां हेमच॰।

३ अनादरे

४ आराधने च

५ अङ्गुलौ निघ॰।
“तमीं हिन्वन्तिधीतयो दश व्रिशः” ऋ॰

१ ।

१४

४ ।


“धीतयो दशसंख्यकाअङ्गुलयः” भा॰।
“धीतिरुक्थाय शस्यते” ऋ॰

१ ।

११

० ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीति¦ f. (-तिः) Thirst. E. धे to drink, affix क्तिन्, and the radical vowel changed to ई।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीतिः [dhītiḥ], f.

Drinking, sucking.

Thirst.

Ved. The fingers.

Thought, notion.

Devotion.

Disrespect, disregard.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धीति f. thought , idea , reflection , intention , devotion , prayer( pl. also personified ; See. 2. धी) RV. TBr. etc.

धीति f. pl. wisdom , understanding( Naigh. ii , 5 and Sa1y. " the fingers ") RV.

धीति f. drinking

धीति f. thirst L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dhīti has in several passages of the Rigveda[१] practically the same sense as Dhī, ‘prayer,’ or ‘hymn of praise.’

  1. i. 110, 1;
    iii. 12, 7;
    52, 6;
    v. 25, 3;
    53, 11;
    vi. 15, 9, etc.;
    Nirukta, ii. 24.
"https://sa.wiktionary.org/w/index.php?title=धीति&oldid=473715" इत्यस्माद् प्रतिप्राप्तम्